Declension table of vyāvartaka

Deva

NeuterSingularDualPlural
Nominativevyāvartakam vyāvartake vyāvartakāni
Vocativevyāvartaka vyāvartake vyāvartakāni
Accusativevyāvartakam vyāvartake vyāvartakāni
Instrumentalvyāvartakena vyāvartakābhyām vyāvartakaiḥ
Dativevyāvartakāya vyāvartakābhyām vyāvartakebhyaḥ
Ablativevyāvartakāt vyāvartakābhyām vyāvartakebhyaḥ
Genitivevyāvartakasya vyāvartakayoḥ vyāvartakānām
Locativevyāvartake vyāvartakayoḥ vyāvartakeṣu

Compound vyāvartaka -

Adverb -vyāvartakam -vyāvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria