Declension table of vyāvarta

Deva

MasculineSingularDualPlural
Nominativevyāvartaḥ vyāvartau vyāvartāḥ
Vocativevyāvarta vyāvartau vyāvartāḥ
Accusativevyāvartam vyāvartau vyāvartān
Instrumentalvyāvartena vyāvartābhyām vyāvartaiḥ vyāvartebhiḥ
Dativevyāvartāya vyāvartābhyām vyāvartebhyaḥ
Ablativevyāvartāt vyāvartābhyām vyāvartebhyaḥ
Genitivevyāvartasya vyāvartayoḥ vyāvartānām
Locativevyāvarte vyāvartayoḥ vyāvarteṣu

Compound vyāvarta -

Adverb -vyāvartam -vyāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria