Declension table of ?vyāvalgitā

Deva

FeminineSingularDualPlural
Nominativevyāvalgitā vyāvalgite vyāvalgitāḥ
Vocativevyāvalgite vyāvalgite vyāvalgitāḥ
Accusativevyāvalgitām vyāvalgite vyāvalgitāḥ
Instrumentalvyāvalgitayā vyāvalgitābhyām vyāvalgitābhiḥ
Dativevyāvalgitāyai vyāvalgitābhyām vyāvalgitābhyaḥ
Ablativevyāvalgitāyāḥ vyāvalgitābhyām vyāvalgitābhyaḥ
Genitivevyāvalgitāyāḥ vyāvalgitayoḥ vyāvalgitānām
Locativevyāvalgitāyām vyāvalgitayoḥ vyāvalgitāsu

Adverb -vyāvalgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria