Declension table of ?vyāvalgita

Deva

MasculineSingularDualPlural
Nominativevyāvalgitaḥ vyāvalgitau vyāvalgitāḥ
Vocativevyāvalgita vyāvalgitau vyāvalgitāḥ
Accusativevyāvalgitam vyāvalgitau vyāvalgitān
Instrumentalvyāvalgitena vyāvalgitābhyām vyāvalgitaiḥ vyāvalgitebhiḥ
Dativevyāvalgitāya vyāvalgitābhyām vyāvalgitebhyaḥ
Ablativevyāvalgitāt vyāvalgitābhyām vyāvalgitebhyaḥ
Genitivevyāvalgitasya vyāvalgitayoḥ vyāvalgitānām
Locativevyāvalgite vyāvalgitayoḥ vyāvalgiteṣu

Compound vyāvalgita -

Adverb -vyāvalgitam -vyāvalgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria