Declension table of ?vyāvahārikatvakhaṇḍaṇasāra

Deva

MasculineSingularDualPlural
Nominativevyāvahārikatvakhaṇḍaṇasāraḥ vyāvahārikatvakhaṇḍaṇasārau vyāvahārikatvakhaṇḍaṇasārāḥ
Vocativevyāvahārikatvakhaṇḍaṇasāra vyāvahārikatvakhaṇḍaṇasārau vyāvahārikatvakhaṇḍaṇasārāḥ
Accusativevyāvahārikatvakhaṇḍaṇasāram vyāvahārikatvakhaṇḍaṇasārau vyāvahārikatvakhaṇḍaṇasārān
Instrumentalvyāvahārikatvakhaṇḍaṇasāreṇa vyāvahārikatvakhaṇḍaṇasārābhyām vyāvahārikatvakhaṇḍaṇasāraiḥ vyāvahārikatvakhaṇḍaṇasārebhiḥ
Dativevyāvahārikatvakhaṇḍaṇasārāya vyāvahārikatvakhaṇḍaṇasārābhyām vyāvahārikatvakhaṇḍaṇasārebhyaḥ
Ablativevyāvahārikatvakhaṇḍaṇasārāt vyāvahārikatvakhaṇḍaṇasārābhyām vyāvahārikatvakhaṇḍaṇasārebhyaḥ
Genitivevyāvahārikatvakhaṇḍaṇasārasya vyāvahārikatvakhaṇḍaṇasārayoḥ vyāvahārikatvakhaṇḍaṇasārāṇām
Locativevyāvahārikatvakhaṇḍaṇasāre vyāvahārikatvakhaṇḍaṇasārayoḥ vyāvahārikatvakhaṇḍaṇasāreṣu

Compound vyāvahārikatvakhaṇḍaṇasāra -

Adverb -vyāvahārikatvakhaṇḍaṇasāram -vyāvahārikatvakhaṇḍaṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria