Declension table of ?vyāvabhāṣī

Deva

FeminineSingularDualPlural
Nominativevyāvabhāṣī vyāvabhāṣyau vyāvabhāṣyaḥ
Vocativevyāvabhāṣi vyāvabhāṣyau vyāvabhāṣyaḥ
Accusativevyāvabhāṣīm vyāvabhāṣyau vyāvabhāṣīḥ
Instrumentalvyāvabhāṣyā vyāvabhāṣībhyām vyāvabhāṣībhiḥ
Dativevyāvabhāṣyai vyāvabhāṣībhyām vyāvabhāṣībhyaḥ
Ablativevyāvabhāṣyāḥ vyāvabhāṣībhyām vyāvabhāṣībhyaḥ
Genitivevyāvabhāṣyāḥ vyāvabhāṣyoḥ vyāvabhāṣīṇām
Locativevyāvabhāṣyām vyāvabhāṣyoḥ vyāvabhāṣīṣu

Compound vyāvabhāṣi - vyāvabhāṣī -

Adverb -vyāvabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria