Declension table of ?vyāvṛttendriya

Deva

MasculineSingularDualPlural
Nominativevyāvṛttendriyaḥ vyāvṛttendriyau vyāvṛttendriyāḥ
Vocativevyāvṛttendriya vyāvṛttendriyau vyāvṛttendriyāḥ
Accusativevyāvṛttendriyam vyāvṛttendriyau vyāvṛttendriyān
Instrumentalvyāvṛttendriyeṇa vyāvṛttendriyābhyām vyāvṛttendriyaiḥ vyāvṛttendriyebhiḥ
Dativevyāvṛttendriyāya vyāvṛttendriyābhyām vyāvṛttendriyebhyaḥ
Ablativevyāvṛttendriyāt vyāvṛttendriyābhyām vyāvṛttendriyebhyaḥ
Genitivevyāvṛttendriyasya vyāvṛttendriyayoḥ vyāvṛttendriyāṇām
Locativevyāvṛttendriye vyāvṛttendriyayoḥ vyāvṛttendriyeṣu

Compound vyāvṛttendriya -

Adverb -vyāvṛttendriyam -vyāvṛttendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria