Declension table of ?vyāvṛttagati

Deva

MasculineSingularDualPlural
Nominativevyāvṛttagatiḥ vyāvṛttagatī vyāvṛttagatayaḥ
Vocativevyāvṛttagate vyāvṛttagatī vyāvṛttagatayaḥ
Accusativevyāvṛttagatim vyāvṛttagatī vyāvṛttagatīn
Instrumentalvyāvṛttagatinā vyāvṛttagatibhyām vyāvṛttagatibhiḥ
Dativevyāvṛttagataye vyāvṛttagatibhyām vyāvṛttagatibhyaḥ
Ablativevyāvṛttagateḥ vyāvṛttagatibhyām vyāvṛttagatibhyaḥ
Genitivevyāvṛttagateḥ vyāvṛttagatyoḥ vyāvṛttagatīnām
Locativevyāvṛttagatau vyāvṛttagatyoḥ vyāvṛttagatiṣu

Compound vyāvṛttagati -

Adverb -vyāvṛttagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria