Declension table of ?vyāvṛttadehā

Deva

FeminineSingularDualPlural
Nominativevyāvṛttadehā vyāvṛttadehe vyāvṛttadehāḥ
Vocativevyāvṛttadehe vyāvṛttadehe vyāvṛttadehāḥ
Accusativevyāvṛttadehām vyāvṛttadehe vyāvṛttadehāḥ
Instrumentalvyāvṛttadehayā vyāvṛttadehābhyām vyāvṛttadehābhiḥ
Dativevyāvṛttadehāyai vyāvṛttadehābhyām vyāvṛttadehābhyaḥ
Ablativevyāvṛttadehāyāḥ vyāvṛttadehābhyām vyāvṛttadehābhyaḥ
Genitivevyāvṛttadehāyāḥ vyāvṛttadehayoḥ vyāvṛttadehānām
Locativevyāvṛttadehāyām vyāvṛttadehayoḥ vyāvṛttadehāsu

Adverb -vyāvṛttadeham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria