Declension table of ?vyāvṛttadeha

Deva

NeuterSingularDualPlural
Nominativevyāvṛttadeham vyāvṛttadehe vyāvṛttadehāni
Vocativevyāvṛttadeha vyāvṛttadehe vyāvṛttadehāni
Accusativevyāvṛttadeham vyāvṛttadehe vyāvṛttadehāni
Instrumentalvyāvṛttadehena vyāvṛttadehābhyām vyāvṛttadehaiḥ
Dativevyāvṛttadehāya vyāvṛttadehābhyām vyāvṛttadehebhyaḥ
Ablativevyāvṛttadehāt vyāvṛttadehābhyām vyāvṛttadehebhyaḥ
Genitivevyāvṛttadehasya vyāvṛttadehayoḥ vyāvṛttadehānām
Locativevyāvṛttadehe vyāvṛttadehayoḥ vyāvṛttadeheṣu

Compound vyāvṛttadeha -

Adverb -vyāvṛttadeham -vyāvṛttadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria