Declension table of ?vyāvṛttadeha

Deva

MasculineSingularDualPlural
Nominativevyāvṛttadehaḥ vyāvṛttadehau vyāvṛttadehāḥ
Vocativevyāvṛttadeha vyāvṛttadehau vyāvṛttadehāḥ
Accusativevyāvṛttadeham vyāvṛttadehau vyāvṛttadehān
Instrumentalvyāvṛttadehena vyāvṛttadehābhyām vyāvṛttadehaiḥ vyāvṛttadehebhiḥ
Dativevyāvṛttadehāya vyāvṛttadehābhyām vyāvṛttadehebhyaḥ
Ablativevyāvṛttadehāt vyāvṛttadehābhyām vyāvṛttadehebhyaḥ
Genitivevyāvṛttadehasya vyāvṛttadehayoḥ vyāvṛttadehānām
Locativevyāvṛttadehe vyāvṛttadehayoḥ vyāvṛttadeheṣu

Compound vyāvṛttadeha -

Adverb -vyāvṛttadeham -vyāvṛttadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria