Declension table of ?vyāvṛttacetasā

Deva

FeminineSingularDualPlural
Nominativevyāvṛttacetasā vyāvṛttacetase vyāvṛttacetasāḥ
Vocativevyāvṛttacetase vyāvṛttacetase vyāvṛttacetasāḥ
Accusativevyāvṛttacetasām vyāvṛttacetase vyāvṛttacetasāḥ
Instrumentalvyāvṛttacetasayā vyāvṛttacetasābhyām vyāvṛttacetasābhiḥ
Dativevyāvṛttacetasāyai vyāvṛttacetasābhyām vyāvṛttacetasābhyaḥ
Ablativevyāvṛttacetasāyāḥ vyāvṛttacetasābhyām vyāvṛttacetasābhyaḥ
Genitivevyāvṛttacetasāyāḥ vyāvṛttacetasayoḥ vyāvṛttacetasānām
Locativevyāvṛttacetasāyām vyāvṛttacetasayoḥ vyāvṛttacetasāsu

Adverb -vyāvṛttacetasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria