Declension table of ?vyāvṛttabuddhi

Deva

FeminineSingularDualPlural
Nominativevyāvṛttabuddhiḥ vyāvṛttabuddhī vyāvṛttabuddhayaḥ
Vocativevyāvṛttabuddhe vyāvṛttabuddhī vyāvṛttabuddhayaḥ
Accusativevyāvṛttabuddhim vyāvṛttabuddhī vyāvṛttabuddhīḥ
Instrumentalvyāvṛttabuddhyā vyāvṛttabuddhibhyām vyāvṛttabuddhibhiḥ
Dativevyāvṛttabuddhyai vyāvṛttabuddhaye vyāvṛttabuddhibhyām vyāvṛttabuddhibhyaḥ
Ablativevyāvṛttabuddhyāḥ vyāvṛttabuddheḥ vyāvṛttabuddhibhyām vyāvṛttabuddhibhyaḥ
Genitivevyāvṛttabuddhyāḥ vyāvṛttabuddheḥ vyāvṛttabuddhyoḥ vyāvṛttabuddhīnām
Locativevyāvṛttabuddhyām vyāvṛttabuddhau vyāvṛttabuddhyoḥ vyāvṛttabuddhiṣu

Compound vyāvṛttabuddhi -

Adverb -vyāvṛttabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria