Declension table of ?vyāvṛtkāmā

Deva

FeminineSingularDualPlural
Nominativevyāvṛtkāmā vyāvṛtkāme vyāvṛtkāmāḥ
Vocativevyāvṛtkāme vyāvṛtkāme vyāvṛtkāmāḥ
Accusativevyāvṛtkāmām vyāvṛtkāme vyāvṛtkāmāḥ
Instrumentalvyāvṛtkāmayā vyāvṛtkāmābhyām vyāvṛtkāmābhiḥ
Dativevyāvṛtkāmāyai vyāvṛtkāmābhyām vyāvṛtkāmābhyaḥ
Ablativevyāvṛtkāmāyāḥ vyāvṛtkāmābhyām vyāvṛtkāmābhyaḥ
Genitivevyāvṛtkāmāyāḥ vyāvṛtkāmayoḥ vyāvṛtkāmānām
Locativevyāvṛtkāmāyām vyāvṛtkāmayoḥ vyāvṛtkāmāsu

Adverb -vyāvṛtkāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria