Declension table of ?vyāvṛtkāma

Deva

NeuterSingularDualPlural
Nominativevyāvṛtkāmam vyāvṛtkāme vyāvṛtkāmāni
Vocativevyāvṛtkāma vyāvṛtkāme vyāvṛtkāmāni
Accusativevyāvṛtkāmam vyāvṛtkāme vyāvṛtkāmāni
Instrumentalvyāvṛtkāmena vyāvṛtkāmābhyām vyāvṛtkāmaiḥ
Dativevyāvṛtkāmāya vyāvṛtkāmābhyām vyāvṛtkāmebhyaḥ
Ablativevyāvṛtkāmāt vyāvṛtkāmābhyām vyāvṛtkāmebhyaḥ
Genitivevyāvṛtkāmasya vyāvṛtkāmayoḥ vyāvṛtkāmānām
Locativevyāvṛtkāme vyāvṛtkāmayoḥ vyāvṛtkāmeṣu

Compound vyāvṛtkāma -

Adverb -vyāvṛtkāmam -vyāvṛtkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria