Declension table of ?vyāvṛta

Deva

MasculineSingularDualPlural
Nominativevyāvṛtaḥ vyāvṛtau vyāvṛtāḥ
Vocativevyāvṛta vyāvṛtau vyāvṛtāḥ
Accusativevyāvṛtam vyāvṛtau vyāvṛtān
Instrumentalvyāvṛtena vyāvṛtābhyām vyāvṛtaiḥ vyāvṛtebhiḥ
Dativevyāvṛtāya vyāvṛtābhyām vyāvṛtebhyaḥ
Ablativevyāvṛtāt vyāvṛtābhyām vyāvṛtebhyaḥ
Genitivevyāvṛtasya vyāvṛtayoḥ vyāvṛtānām
Locativevyāvṛte vyāvṛtayoḥ vyāvṛteṣu

Compound vyāvṛta -

Adverb -vyāvṛtam -vyāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria