Declension table of ?vyāttāsya

Deva

MasculineSingularDualPlural
Nominativevyāttāsyaḥ vyāttāsyau vyāttāsyāḥ
Vocativevyāttāsya vyāttāsyau vyāttāsyāḥ
Accusativevyāttāsyam vyāttāsyau vyāttāsyān
Instrumentalvyāttāsyena vyāttāsyābhyām vyāttāsyaiḥ vyāttāsyebhiḥ
Dativevyāttāsyāya vyāttāsyābhyām vyāttāsyebhyaḥ
Ablativevyāttāsyāt vyāttāsyābhyām vyāttāsyebhyaḥ
Genitivevyāttāsyasya vyāttāsyayoḥ vyāttāsyānām
Locativevyāttāsye vyāttāsyayoḥ vyāttāsyeṣu

Compound vyāttāsya -

Adverb -vyāttāsyam -vyāttāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria