Declension table of ?vyāsaśukasaṃvāda

Deva

MasculineSingularDualPlural
Nominativevyāsaśukasaṃvādaḥ vyāsaśukasaṃvādau vyāsaśukasaṃvādāḥ
Vocativevyāsaśukasaṃvāda vyāsaśukasaṃvādau vyāsaśukasaṃvādāḥ
Accusativevyāsaśukasaṃvādam vyāsaśukasaṃvādau vyāsaśukasaṃvādān
Instrumentalvyāsaśukasaṃvādena vyāsaśukasaṃvādābhyām vyāsaśukasaṃvādaiḥ vyāsaśukasaṃvādebhiḥ
Dativevyāsaśukasaṃvādāya vyāsaśukasaṃvādābhyām vyāsaśukasaṃvādebhyaḥ
Ablativevyāsaśukasaṃvādāt vyāsaśukasaṃvādābhyām vyāsaśukasaṃvādebhyaḥ
Genitivevyāsaśukasaṃvādasya vyāsaśukasaṃvādayoḥ vyāsaśukasaṃvādānām
Locativevyāsaśukasaṃvāde vyāsaśukasaṃvādayoḥ vyāsaśukasaṃvādeṣu

Compound vyāsaśukasaṃvāda -

Adverb -vyāsaśukasaṃvādam -vyāsaśukasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria