Declension table of ?vyāsatva

Deva

NeuterSingularDualPlural
Nominativevyāsatvam vyāsatve vyāsatvāni
Vocativevyāsatva vyāsatve vyāsatvāni
Accusativevyāsatvam vyāsatve vyāsatvāni
Instrumentalvyāsatvena vyāsatvābhyām vyāsatvaiḥ
Dativevyāsatvāya vyāsatvābhyām vyāsatvebhyaḥ
Ablativevyāsatvāt vyāsatvābhyām vyāsatvebhyaḥ
Genitivevyāsatvasya vyāsatvayoḥ vyāsatvānām
Locativevyāsatve vyāsatvayoḥ vyāsatveṣu

Compound vyāsatva -

Adverb -vyāsatvam -vyāsatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria