Declension table of ?vyāsatulasī

Deva

MasculineSingularDualPlural
Nominativevyāsatulasīḥ vyāsatulasyā vyāsatulasyaḥ
Vocativevyāsatulasīḥ vyāsatulasi vyāsatulasyā vyāsatulasyaḥ
Accusativevyāsatulasyam vyāsatulasyā vyāsatulasyaḥ
Instrumentalvyāsatulasyā vyāsatulasībhyām vyāsatulasībhiḥ
Dativevyāsatulasye vyāsatulasībhyām vyāsatulasībhyaḥ
Ablativevyāsatulasyaḥ vyāsatulasībhyām vyāsatulasībhyaḥ
Genitivevyāsatulasyaḥ vyāsatulasyoḥ vyāsatulasīnām
Locativevyāsatulasyi vyāsatulasyām vyāsatulasyoḥ vyāsatulasīṣu

Compound vyāsatulasi - vyāsatulasī -

Adverb -vyāsatulasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria