Declension table of ?vyāsatryambaka

Deva

MasculineSingularDualPlural
Nominativevyāsatryambakaḥ vyāsatryambakau vyāsatryambakāḥ
Vocativevyāsatryambaka vyāsatryambakau vyāsatryambakāḥ
Accusativevyāsatryambakam vyāsatryambakau vyāsatryambakān
Instrumentalvyāsatryambakeṇa vyāsatryambakābhyām vyāsatryambakaiḥ vyāsatryambakebhiḥ
Dativevyāsatryambakāya vyāsatryambakābhyām vyāsatryambakebhyaḥ
Ablativevyāsatryambakāt vyāsatryambakābhyām vyāsatryambakebhyaḥ
Genitivevyāsatryambakasya vyāsatryambakayoḥ vyāsatryambakāṇām
Locativevyāsatryambake vyāsatryambakayoḥ vyāsatryambakeṣu

Compound vyāsatryambaka -

Adverb -vyāsatryambakam -vyāsatryambakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria