Declension table of ?vyāsasūtravyākhyā

Deva

FeminineSingularDualPlural
Nominativevyāsasūtravyākhyā vyāsasūtravyākhye vyāsasūtravyākhyāḥ
Vocativevyāsasūtravyākhye vyāsasūtravyākhye vyāsasūtravyākhyāḥ
Accusativevyāsasūtravyākhyām vyāsasūtravyākhye vyāsasūtravyākhyāḥ
Instrumentalvyāsasūtravyākhyayā vyāsasūtravyākhyābhyām vyāsasūtravyākhyābhiḥ
Dativevyāsasūtravyākhyāyai vyāsasūtravyākhyābhyām vyāsasūtravyākhyābhyaḥ
Ablativevyāsasūtravyākhyāyāḥ vyāsasūtravyākhyābhyām vyāsasūtravyākhyābhyaḥ
Genitivevyāsasūtravyākhyāyāḥ vyāsasūtravyākhyayoḥ vyāsasūtravyākhyāṇām
Locativevyāsasūtravyākhyāyām vyāsasūtravyākhyayoḥ vyāsasūtravyākhyāsu

Adverb -vyāsasūtravyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria