Declension table of ?vyāsasiddhānta

Deva

MasculineSingularDualPlural
Nominativevyāsasiddhāntaḥ vyāsasiddhāntau vyāsasiddhāntāḥ
Vocativevyāsasiddhānta vyāsasiddhāntau vyāsasiddhāntāḥ
Accusativevyāsasiddhāntam vyāsasiddhāntau vyāsasiddhāntān
Instrumentalvyāsasiddhāntena vyāsasiddhāntābhyām vyāsasiddhāntaiḥ vyāsasiddhāntebhiḥ
Dativevyāsasiddhāntāya vyāsasiddhāntābhyām vyāsasiddhāntebhyaḥ
Ablativevyāsasiddhāntāt vyāsasiddhāntābhyām vyāsasiddhāntebhyaḥ
Genitivevyāsasiddhāntasya vyāsasiddhāntayoḥ vyāsasiddhāntānām
Locativevyāsasiddhānte vyāsasiddhāntayoḥ vyāsasiddhānteṣu

Compound vyāsasiddhānta -

Adverb -vyāsasiddhāntam -vyāsasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria