Declension table of ?vyāsapūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativevyāsapūjāpaddhatiḥ vyāsapūjāpaddhatī vyāsapūjāpaddhatayaḥ
Vocativevyāsapūjāpaddhate vyāsapūjāpaddhatī vyāsapūjāpaddhatayaḥ
Accusativevyāsapūjāpaddhatim vyāsapūjāpaddhatī vyāsapūjāpaddhatīḥ
Instrumentalvyāsapūjāpaddhatyā vyāsapūjāpaddhatibhyām vyāsapūjāpaddhatibhiḥ
Dativevyāsapūjāpaddhatyai vyāsapūjāpaddhataye vyāsapūjāpaddhatibhyām vyāsapūjāpaddhatibhyaḥ
Ablativevyāsapūjāpaddhatyāḥ vyāsapūjāpaddhateḥ vyāsapūjāpaddhatibhyām vyāsapūjāpaddhatibhyaḥ
Genitivevyāsapūjāpaddhatyāḥ vyāsapūjāpaddhateḥ vyāsapūjāpaddhatyoḥ vyāsapūjāpaddhatīnām
Locativevyāsapūjāpaddhatyām vyāsapūjāpaddhatau vyāsapūjāpaddhatyoḥ vyāsapūjāpaddhatiṣu

Compound vyāsapūjāpaddhati -

Adverb -vyāsapūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria