Declension table of ?vyāsanābha

Deva

MasculineSingularDualPlural
Nominativevyāsanābhaḥ vyāsanābhau vyāsanābhāḥ
Vocativevyāsanābha vyāsanābhau vyāsanābhāḥ
Accusativevyāsanābham vyāsanābhau vyāsanābhān
Instrumentalvyāsanābhena vyāsanābhābhyām vyāsanābhaiḥ vyāsanābhebhiḥ
Dativevyāsanābhāya vyāsanābhābhyām vyāsanābhebhyaḥ
Ablativevyāsanābhāt vyāsanābhābhyām vyāsanābhebhyaḥ
Genitivevyāsanābhasya vyāsanābhayoḥ vyāsanābhānām
Locativevyāsanābhe vyāsanābhayoḥ vyāsanābheṣu

Compound vyāsanābha -

Adverb -vyāsanābham -vyāsanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria