Declension table of ?vyāsakūṭa

Deva

NeuterSingularDualPlural
Nominativevyāsakūṭam vyāsakūṭe vyāsakūṭāni
Vocativevyāsakūṭa vyāsakūṭe vyāsakūṭāni
Accusativevyāsakūṭam vyāsakūṭe vyāsakūṭāni
Instrumentalvyāsakūṭena vyāsakūṭābhyām vyāsakūṭaiḥ
Dativevyāsakūṭāya vyāsakūṭābhyām vyāsakūṭebhyaḥ
Ablativevyāsakūṭāt vyāsakūṭābhyām vyāsakūṭebhyaḥ
Genitivevyāsakūṭasya vyāsakūṭayoḥ vyāsakūṭānām
Locativevyāsakūṭe vyāsakūṭayoḥ vyāsakūṭeṣu

Compound vyāsakūṭa -

Adverb -vyāsakūṭam -vyāsakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria