Declension table of ?vyāsakeśava

Deva

MasculineSingularDualPlural
Nominativevyāsakeśavaḥ vyāsakeśavau vyāsakeśavāḥ
Vocativevyāsakeśava vyāsakeśavau vyāsakeśavāḥ
Accusativevyāsakeśavam vyāsakeśavau vyāsakeśavān
Instrumentalvyāsakeśavena vyāsakeśavābhyām vyāsakeśavaiḥ vyāsakeśavebhiḥ
Dativevyāsakeśavāya vyāsakeśavābhyām vyāsakeśavebhyaḥ
Ablativevyāsakeśavāt vyāsakeśavābhyām vyāsakeśavebhyaḥ
Genitivevyāsakeśavasya vyāsakeśavayoḥ vyāsakeśavānām
Locativevyāsakeśave vyāsakeśavayoḥ vyāsakeśaveṣu

Compound vyāsakeśava -

Adverb -vyāsakeśavam -vyāsakeśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria