Declension table of vyāsajyaceta

Deva

MasculineSingularDualPlural
Nominativevyāsajyacetaḥ vyāsajyacetau vyāsajyacetāḥ
Vocativevyāsajyaceta vyāsajyacetau vyāsajyacetāḥ
Accusativevyāsajyacetam vyāsajyacetau vyāsajyacetān
Instrumentalvyāsajyacetena vyāsajyacetābhyām vyāsajyacetaiḥ vyāsajyacetebhiḥ
Dativevyāsajyacetāya vyāsajyacetābhyām vyāsajyacetebhyaḥ
Ablativevyāsajyacetāt vyāsajyacetābhyām vyāsajyacetebhyaḥ
Genitivevyāsajyacetasya vyāsajyacetayoḥ vyāsajyacetānām
Locativevyāsajyacete vyāsajyacetayoḥ vyāsajyaceteṣu

Compound vyāsajyaceta -

Adverb -vyāsajyacetam -vyāsajyacetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria