Declension table of ?vyāsagadya

Deva

NeuterSingularDualPlural
Nominativevyāsagadyam vyāsagadye vyāsagadyāni
Vocativevyāsagadya vyāsagadye vyāsagadyāni
Accusativevyāsagadyam vyāsagadye vyāsagadyāni
Instrumentalvyāsagadyena vyāsagadyābhyām vyāsagadyaiḥ
Dativevyāsagadyāya vyāsagadyābhyām vyāsagadyebhyaḥ
Ablativevyāsagadyāt vyāsagadyābhyām vyāsagadyebhyaḥ
Genitivevyāsagadyasya vyāsagadyayoḥ vyāsagadyānām
Locativevyāsagadye vyāsagadyayoḥ vyāsagadyeṣu

Compound vyāsagadya -

Adverb -vyāsagadyam -vyāsagadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria