Declension table of ?vyāsadāsa

Deva

MasculineSingularDualPlural
Nominativevyāsadāsaḥ vyāsadāsau vyāsadāsāḥ
Vocativevyāsadāsa vyāsadāsau vyāsadāsāḥ
Accusativevyāsadāsam vyāsadāsau vyāsadāsān
Instrumentalvyāsadāsena vyāsadāsābhyām vyāsadāsaiḥ vyāsadāsebhiḥ
Dativevyāsadāsāya vyāsadāsābhyām vyāsadāsebhyaḥ
Ablativevyāsadāsāt vyāsadāsābhyām vyāsadāsebhyaḥ
Genitivevyāsadāsasya vyāsadāsayoḥ vyāsadāsānām
Locativevyāsadāse vyāsadāsayoḥ vyāsadāseṣu

Compound vyāsadāsa -

Adverb -vyāsadāsam -vyāsadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria