Declension table of ?vyāsādritaraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativevyāsādritaraṅgiṇī vyāsādritaraṅgiṇyau vyāsādritaraṅgiṇyaḥ
Vocativevyāsādritaraṅgiṇi vyāsādritaraṅgiṇyau vyāsādritaraṅgiṇyaḥ
Accusativevyāsādritaraṅgiṇīm vyāsādritaraṅgiṇyau vyāsādritaraṅgiṇīḥ
Instrumentalvyāsādritaraṅgiṇyā vyāsādritaraṅgiṇībhyām vyāsādritaraṅgiṇībhiḥ
Dativevyāsādritaraṅgiṇyai vyāsādritaraṅgiṇībhyām vyāsādritaraṅgiṇībhyaḥ
Ablativevyāsādritaraṅgiṇyāḥ vyāsādritaraṅgiṇībhyām vyāsādritaraṅgiṇībhyaḥ
Genitivevyāsādritaraṅgiṇyāḥ vyāsādritaraṅgiṇyoḥ vyāsādritaraṅgiṇīnām
Locativevyāsādritaraṅgiṇyām vyāsādritaraṅgiṇyoḥ vyāsādritaraṅgiṇīṣu

Compound vyāsādritaraṅgiṇi - vyāsādritaraṅgiṇī -

Adverb -vyāsādritaraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria