Declension table of ?vyāsādipañcasiddhānta

Deva

MasculineSingularDualPlural
Nominativevyāsādipañcasiddhāntaḥ vyāsādipañcasiddhāntau vyāsādipañcasiddhāntāḥ
Vocativevyāsādipañcasiddhānta vyāsādipañcasiddhāntau vyāsādipañcasiddhāntāḥ
Accusativevyāsādipañcasiddhāntam vyāsādipañcasiddhāntau vyāsādipañcasiddhāntān
Instrumentalvyāsādipañcasiddhāntena vyāsādipañcasiddhāntābhyām vyāsādipañcasiddhāntaiḥ vyāsādipañcasiddhāntebhiḥ
Dativevyāsādipañcasiddhāntāya vyāsādipañcasiddhāntābhyām vyāsādipañcasiddhāntebhyaḥ
Ablativevyāsādipañcasiddhāntāt vyāsādipañcasiddhāntābhyām vyāsādipañcasiddhāntebhyaḥ
Genitivevyāsādipañcasiddhāntasya vyāsādipañcasiddhāntayoḥ vyāsādipañcasiddhāntānām
Locativevyāsādipañcasiddhānte vyāsādipañcasiddhāntayoḥ vyāsādipañcasiddhānteṣu

Compound vyāsādipañcasiddhānta -

Adverb -vyāsādipañcasiddhāntam -vyāsādipañcasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria