Declension table of ?vyāsācala

Deva

MasculineSingularDualPlural
Nominativevyāsācalaḥ vyāsācalau vyāsācalāḥ
Vocativevyāsācala vyāsācalau vyāsācalāḥ
Accusativevyāsācalam vyāsācalau vyāsācalān
Instrumentalvyāsācalena vyāsācalābhyām vyāsācalaiḥ vyāsācalebhiḥ
Dativevyāsācalāya vyāsācalābhyām vyāsācalebhyaḥ
Ablativevyāsācalāt vyāsācalābhyām vyāsācalebhyaḥ
Genitivevyāsācalasya vyāsācalayoḥ vyāsācalānām
Locativevyāsācale vyāsācalayoḥ vyāsācaleṣu

Compound vyāsācala -

Adverb -vyāsācalam -vyāsācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria