Declension table of ?vyāsāṣṭaka

Deva

NeuterSingularDualPlural
Nominativevyāsāṣṭakam vyāsāṣṭake vyāsāṣṭakāni
Vocativevyāsāṣṭaka vyāsāṣṭake vyāsāṣṭakāni
Accusativevyāsāṣṭakam vyāsāṣṭake vyāsāṣṭakāni
Instrumentalvyāsāṣṭakena vyāsāṣṭakābhyām vyāsāṣṭakaiḥ
Dativevyāsāṣṭakāya vyāsāṣṭakābhyām vyāsāṣṭakebhyaḥ
Ablativevyāsāṣṭakāt vyāsāṣṭakābhyām vyāsāṣṭakebhyaḥ
Genitivevyāsāṣṭakasya vyāsāṣṭakayoḥ vyāsāṣṭakānām
Locativevyāsāṣṭake vyāsāṣṭakayoḥ vyāsāṣṭakeṣu

Compound vyāsāṣṭaka -

Adverb -vyāsāṣṭakam -vyāsāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria