Declension table of ?vyāroṣa

Deva

MasculineSingularDualPlural
Nominativevyāroṣaḥ vyāroṣau vyāroṣāḥ
Vocativevyāroṣa vyāroṣau vyāroṣāḥ
Accusativevyāroṣam vyāroṣau vyāroṣān
Instrumentalvyāroṣeṇa vyāroṣābhyām vyāroṣaiḥ vyāroṣebhiḥ
Dativevyāroṣāya vyāroṣābhyām vyāroṣebhyaḥ
Ablativevyāroṣāt vyāroṣābhyām vyāroṣebhyaḥ
Genitivevyāroṣasya vyāroṣayoḥ vyāroṣāṇām
Locativevyāroṣe vyāroṣayoḥ vyāroṣeṣu

Compound vyāroṣa -

Adverb -vyāroṣam -vyāroṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria