Declension table of ?vyārabdha

Deva

NeuterSingularDualPlural
Nominativevyārabdham vyārabdhe vyārabdhāni
Vocativevyārabdha vyārabdhe vyārabdhāni
Accusativevyārabdham vyārabdhe vyārabdhāni
Instrumentalvyārabdhena vyārabdhābhyām vyārabdhaiḥ
Dativevyārabdhāya vyārabdhābhyām vyārabdhebhyaḥ
Ablativevyārabdhāt vyārabdhābhyām vyārabdhebhyaḥ
Genitivevyārabdhasya vyārabdhayoḥ vyārabdhānām
Locativevyārabdhe vyārabdhayoḥ vyārabdheṣu

Compound vyārabdha -

Adverb -vyārabdham -vyārabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria