Declension table of ?vyāpyamāna

Deva

MasculineSingularDualPlural
Nominativevyāpyamānaḥ vyāpyamānau vyāpyamānāḥ
Vocativevyāpyamāna vyāpyamānau vyāpyamānāḥ
Accusativevyāpyamānam vyāpyamānau vyāpyamānān
Instrumentalvyāpyamānena vyāpyamānābhyām vyāpyamānaiḥ vyāpyamānebhiḥ
Dativevyāpyamānāya vyāpyamānābhyām vyāpyamānebhyaḥ
Ablativevyāpyamānāt vyāpyamānābhyām vyāpyamānebhyaḥ
Genitivevyāpyamānasya vyāpyamānayoḥ vyāpyamānānām
Locativevyāpyamāne vyāpyamānayoḥ vyāpyamāneṣu

Compound vyāpyamāna -

Adverb -vyāpyamānam -vyāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria