Declension table of vyāpya

Deva

MasculineSingularDualPlural
Nominativevyāpyaḥ vyāpyau vyāpyāḥ
Vocativevyāpya vyāpyau vyāpyāḥ
Accusativevyāpyam vyāpyau vyāpyān
Instrumentalvyāpyena vyāpyābhyām vyāpyaiḥ vyāpyebhiḥ
Dativevyāpyāya vyāpyābhyām vyāpyebhyaḥ
Ablativevyāpyāt vyāpyābhyām vyāpyebhyaḥ
Genitivevyāpyasya vyāpyayoḥ vyāpyānām
Locativevyāpye vyāpyayoḥ vyāpyeṣu

Compound vyāpya -

Adverb -vyāpyam -vyāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria