Declension table of ?vyāptiniścaya

Deva

MasculineSingularDualPlural
Nominativevyāptiniścayaḥ vyāptiniścayau vyāptiniścayāḥ
Vocativevyāptiniścaya vyāptiniścayau vyāptiniścayāḥ
Accusativevyāptiniścayam vyāptiniścayau vyāptiniścayān
Instrumentalvyāptiniścayena vyāptiniścayābhyām vyāptiniścayaiḥ vyāptiniścayebhiḥ
Dativevyāptiniścayāya vyāptiniścayābhyām vyāptiniścayebhyaḥ
Ablativevyāptiniścayāt vyāptiniścayābhyām vyāptiniścayebhyaḥ
Genitivevyāptiniścayasya vyāptiniścayayoḥ vyāptiniścayānām
Locativevyāptiniścaye vyāptiniścayayoḥ vyāptiniścayeṣu

Compound vyāptiniścaya -

Adverb -vyāptiniścayam -vyāptiniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria