Declension table of ?vyāptimatā

Deva

FeminineSingularDualPlural
Nominativevyāptimatā vyāptimate vyāptimatāḥ
Vocativevyāptimate vyāptimate vyāptimatāḥ
Accusativevyāptimatām vyāptimate vyāptimatāḥ
Instrumentalvyāptimatayā vyāptimatābhyām vyāptimatābhiḥ
Dativevyāptimatāyai vyāptimatābhyām vyāptimatābhyaḥ
Ablativevyāptimatāyāḥ vyāptimatābhyām vyāptimatābhyaḥ
Genitivevyāptimatāyāḥ vyāptimatayoḥ vyāptimatānām
Locativevyāptimatāyām vyāptimatayoḥ vyāptimatāsu

Adverb -vyāptimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria