Declension table of ?vyāptimat

Deva

MasculineSingularDualPlural
Nominativevyāptimān vyāptimantau vyāptimantaḥ
Vocativevyāptiman vyāptimantau vyāptimantaḥ
Accusativevyāptimantam vyāptimantau vyāptimataḥ
Instrumentalvyāptimatā vyāptimadbhyām vyāptimadbhiḥ
Dativevyāptimate vyāptimadbhyām vyāptimadbhyaḥ
Ablativevyāptimataḥ vyāptimadbhyām vyāptimadbhyaḥ
Genitivevyāptimataḥ vyāptimatoḥ vyāptimatām
Locativevyāptimati vyāptimatoḥ vyāptimatsu

Compound vyāptimat -

Adverb -vyāptimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria