Declension table of ?vyāptikarman

Deva

NeuterSingularDualPlural
Nominativevyāptikarma vyāptikarmaṇī vyāptikarmāṇi
Vocativevyāptikarman vyāptikarma vyāptikarmaṇī vyāptikarmāṇi
Accusativevyāptikarma vyāptikarmaṇī vyāptikarmāṇi
Instrumentalvyāptikarmaṇā vyāptikarmabhyām vyāptikarmabhiḥ
Dativevyāptikarmaṇe vyāptikarmabhyām vyāptikarmabhyaḥ
Ablativevyāptikarmaṇaḥ vyāptikarmabhyām vyāptikarmabhyaḥ
Genitivevyāptikarmaṇaḥ vyāptikarmaṇoḥ vyāptikarmaṇām
Locativevyāptikarmaṇi vyāptikarmaṇoḥ vyāptikarmasu

Compound vyāptikarma -

Adverb -vyāptikarma -vyāptikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria