Declension table of vyāptijñāna

Deva

NeuterSingularDualPlural
Nominativevyāptijñānam vyāptijñāne vyāptijñānāni
Vocativevyāptijñāna vyāptijñāne vyāptijñānāni
Accusativevyāptijñānam vyāptijñāne vyāptijñānāni
Instrumentalvyāptijñānena vyāptijñānābhyām vyāptijñānaiḥ
Dativevyāptijñānāya vyāptijñānābhyām vyāptijñānebhyaḥ
Ablativevyāptijñānāt vyāptijñānābhyām vyāptijñānebhyaḥ
Genitivevyāptijñānasya vyāptijñānayoḥ vyāptijñānānām
Locativevyāptijñāne vyāptijñānayoḥ vyāptijñāneṣu

Compound vyāptijñāna -

Adverb -vyāptijñānam -vyāptijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria