Declension table of ?vyāptigrahopāyapūrvapakṣaprakāśa

Deva

MasculineSingularDualPlural
Nominativevyāptigrahopāyapūrvapakṣaprakāśaḥ vyāptigrahopāyapūrvapakṣaprakāśau vyāptigrahopāyapūrvapakṣaprakāśāḥ
Vocativevyāptigrahopāyapūrvapakṣaprakāśa vyāptigrahopāyapūrvapakṣaprakāśau vyāptigrahopāyapūrvapakṣaprakāśāḥ
Accusativevyāptigrahopāyapūrvapakṣaprakāśam vyāptigrahopāyapūrvapakṣaprakāśau vyāptigrahopāyapūrvapakṣaprakāśān
Instrumentalvyāptigrahopāyapūrvapakṣaprakāśena vyāptigrahopāyapūrvapakṣaprakāśābhyām vyāptigrahopāyapūrvapakṣaprakāśaiḥ vyāptigrahopāyapūrvapakṣaprakāśebhiḥ
Dativevyāptigrahopāyapūrvapakṣaprakāśāya vyāptigrahopāyapūrvapakṣaprakāśābhyām vyāptigrahopāyapūrvapakṣaprakāśebhyaḥ
Ablativevyāptigrahopāyapūrvapakṣaprakāśāt vyāptigrahopāyapūrvapakṣaprakāśābhyām vyāptigrahopāyapūrvapakṣaprakāśebhyaḥ
Genitivevyāptigrahopāyapūrvapakṣaprakāśasya vyāptigrahopāyapūrvapakṣaprakāśayoḥ vyāptigrahopāyapūrvapakṣaprakāśānām
Locativevyāptigrahopāyapūrvapakṣaprakāśe vyāptigrahopāyapūrvapakṣaprakāśayoḥ vyāptigrahopāyapūrvapakṣaprakāśeṣu

Compound vyāptigrahopāyapūrvapakṣaprakāśa -

Adverb -vyāptigrahopāyapūrvapakṣaprakāśam -vyāptigrahopāyapūrvapakṣaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria