Declension table of ?vyāptigrahopāyaṭippaṇī

Deva

FeminineSingularDualPlural
Nominativevyāptigrahopāyaṭippaṇī vyāptigrahopāyaṭippaṇyau vyāptigrahopāyaṭippaṇyaḥ
Vocativevyāptigrahopāyaṭippaṇi vyāptigrahopāyaṭippaṇyau vyāptigrahopāyaṭippaṇyaḥ
Accusativevyāptigrahopāyaṭippaṇīm vyāptigrahopāyaṭippaṇyau vyāptigrahopāyaṭippaṇīḥ
Instrumentalvyāptigrahopāyaṭippaṇyā vyāptigrahopāyaṭippaṇībhyām vyāptigrahopāyaṭippaṇībhiḥ
Dativevyāptigrahopāyaṭippaṇyai vyāptigrahopāyaṭippaṇībhyām vyāptigrahopāyaṭippaṇībhyaḥ
Ablativevyāptigrahopāyaṭippaṇyāḥ vyāptigrahopāyaṭippaṇībhyām vyāptigrahopāyaṭippaṇībhyaḥ
Genitivevyāptigrahopāyaṭippaṇyāḥ vyāptigrahopāyaṭippaṇyoḥ vyāptigrahopāyaṭippaṇīnām
Locativevyāptigrahopāyaṭippaṇyām vyāptigrahopāyaṭippaṇyoḥ vyāptigrahopāyaṭippaṇīṣu

Compound vyāptigrahopāyaṭippaṇi - vyāptigrahopāyaṭippaṇī -

Adverb -vyāptigrahopāyaṭippaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria