Declension table of ?vyāptatama

Deva

NeuterSingularDualPlural
Nominativevyāptatamam vyāptatame vyāptatamāni
Vocativevyāptatama vyāptatame vyāptatamāni
Accusativevyāptatamam vyāptatame vyāptatamāni
Instrumentalvyāptatamena vyāptatamābhyām vyāptatamaiḥ
Dativevyāptatamāya vyāptatamābhyām vyāptatamebhyaḥ
Ablativevyāptatamāt vyāptatamābhyām vyāptatamebhyaḥ
Genitivevyāptatamasya vyāptatamayoḥ vyāptatamānām
Locativevyāptatame vyāptatamayoḥ vyāptatameṣu

Compound vyāptatama -

Adverb -vyāptatamam -vyāptatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria