Declension table of ?vyāptatama

Deva

MasculineSingularDualPlural
Nominativevyāptatamaḥ vyāptatamau vyāptatamāḥ
Vocativevyāptatama vyāptatamau vyāptatamāḥ
Accusativevyāptatamam vyāptatamau vyāptatamān
Instrumentalvyāptatamena vyāptatamābhyām vyāptatamaiḥ vyāptatamebhiḥ
Dativevyāptatamāya vyāptatamābhyām vyāptatamebhyaḥ
Ablativevyāptatamāt vyāptatamābhyām vyāptatamebhyaḥ
Genitivevyāptatamasya vyāptatamayoḥ vyāptatamānām
Locativevyāptatame vyāptatamayoḥ vyāptatameṣu

Compound vyāptatama -

Adverb -vyāptatamam -vyāptatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria