Declension table of ?vyāptāntarā

Deva

FeminineSingularDualPlural
Nominativevyāptāntarā vyāptāntare vyāptāntarāḥ
Vocativevyāptāntare vyāptāntare vyāptāntarāḥ
Accusativevyāptāntarām vyāptāntare vyāptāntarāḥ
Instrumentalvyāptāntarayā vyāptāntarābhyām vyāptāntarābhiḥ
Dativevyāptāntarāyai vyāptāntarābhyām vyāptāntarābhyaḥ
Ablativevyāptāntarāyāḥ vyāptāntarābhyām vyāptāntarābhyaḥ
Genitivevyāptāntarāyāḥ vyāptāntarayoḥ vyāptāntarāṇām
Locativevyāptāntarāyām vyāptāntarayoḥ vyāptāntarāsu

Adverb -vyāptāntaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria