Declension table of ?vyāptāntara

Deva

MasculineSingularDualPlural
Nominativevyāptāntaraḥ vyāptāntarau vyāptāntarāḥ
Vocativevyāptāntara vyāptāntarau vyāptāntarāḥ
Accusativevyāptāntaram vyāptāntarau vyāptāntarān
Instrumentalvyāptāntareṇa vyāptāntarābhyām vyāptāntaraiḥ vyāptāntarebhiḥ
Dativevyāptāntarāya vyāptāntarābhyām vyāptāntarebhyaḥ
Ablativevyāptāntarāt vyāptāntarābhyām vyāptāntarebhyaḥ
Genitivevyāptāntarasya vyāptāntarayoḥ vyāptāntarāṇām
Locativevyāptāntare vyāptāntarayoḥ vyāptāntareṣu

Compound vyāptāntara -

Adverb -vyāptāntaram -vyāptāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria