Declension table of vyāpta

Deva

NeuterSingularDualPlural
Nominativevyāptam vyāpte vyāptāni
Vocativevyāpta vyāpte vyāptāni
Accusativevyāptam vyāpte vyāptāni
Instrumentalvyāptena vyāptābhyām vyāptaiḥ
Dativevyāptāya vyāptābhyām vyāptebhyaḥ
Ablativevyāptāt vyāptābhyām vyāptebhyaḥ
Genitivevyāptasya vyāptayoḥ vyāptānām
Locativevyāpte vyāptayoḥ vyāpteṣu

Compound vyāpta -

Adverb -vyāptam -vyāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria